| Singular | Dual | Plural |
Nominative |
प्रयतदक्षिणा
prayatadakṣiṇā
|
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Vocative |
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Accusative |
प्रयतदक्षिणाम्
prayatadakṣiṇām
|
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Instrumental |
प्रयतदक्षिणया
prayatadakṣiṇayā
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणाभिः
prayatadakṣiṇābhiḥ
|
Dative |
प्रयतदक्षिणायै
prayatadakṣiṇāyai
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणाभ्यः
prayatadakṣiṇābhyaḥ
|
Ablative |
प्रयतदक्षिणायाः
prayatadakṣiṇāyāḥ
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणाभ्यः
prayatadakṣiṇābhyaḥ
|
Genitive |
प्रयतदक्षिणायाः
prayatadakṣiṇāyāḥ
|
प्रयतदक्षिणयोः
prayatadakṣiṇayoḥ
|
प्रयतदक्षिणानाम्
prayatadakṣiṇānām
|
Locative |
प्रयतदक्षिणायाम्
prayatadakṣiṇāyām
|
प्रयतदक्षिणयोः
prayatadakṣiṇayoḥ
|
प्रयतदक्षिणासु
prayatadakṣiṇāsu
|