Sanskrit tools

Sanskrit declension


Declension of प्रयतदक्षिणा prayatadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतदक्षिणा prayatadakṣiṇā
प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणाः prayatadakṣiṇāḥ
Vocative प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणाः prayatadakṣiṇāḥ
Accusative प्रयतदक्षिणाम् prayatadakṣiṇām
प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणाः prayatadakṣiṇāḥ
Instrumental प्रयतदक्षिणया prayatadakṣiṇayā
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणाभिः prayatadakṣiṇābhiḥ
Dative प्रयतदक्षिणायै prayatadakṣiṇāyai
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणाभ्यः prayatadakṣiṇābhyaḥ
Ablative प्रयतदक्षिणायाः prayatadakṣiṇāyāḥ
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणाभ्यः prayatadakṣiṇābhyaḥ
Genitive प्रयतदक्षिणायाः prayatadakṣiṇāyāḥ
प्रयतदक्षिणयोः prayatadakṣiṇayoḥ
प्रयतदक्षिणानाम् prayatadakṣiṇānām
Locative प्रयतदक्षिणायाम् prayatadakṣiṇāyām
प्रयतदक्षिणयोः prayatadakṣiṇayoḥ
प्रयतदक्षिणासु prayatadakṣiṇāsu