| Singular | Dual | Plural |
Nominativo |
प्रयतदक्षिणा
prayatadakṣiṇā
|
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Vocativo |
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Acusativo |
प्रयतदक्षिणाम्
prayatadakṣiṇām
|
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Instrumental |
प्रयतदक्षिणया
prayatadakṣiṇayā
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणाभिः
prayatadakṣiṇābhiḥ
|
Dativo |
प्रयतदक्षिणायै
prayatadakṣiṇāyai
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणाभ्यः
prayatadakṣiṇābhyaḥ
|
Ablativo |
प्रयतदक्षिणायाः
prayatadakṣiṇāyāḥ
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणाभ्यः
prayatadakṣiṇābhyaḥ
|
Genitivo |
प्रयतदक्षिणायाः
prayatadakṣiṇāyāḥ
|
प्रयतदक्षिणयोः
prayatadakṣiṇayoḥ
|
प्रयतदक्षिणानाम्
prayatadakṣiṇānām
|
Locativo |
प्रयतदक्षिणायाम्
prayatadakṣiṇāyām
|
प्रयतदक्षिणयोः
prayatadakṣiṇayoḥ
|
प्रयतदक्षिणासु
prayatadakṣiṇāsu
|