Sanskrit tools

Sanskrit declension


Declension of प्रयतपरिग्रहद्वितीया prayataparigrahadvitīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतपरिग्रहद्वितीया prayataparigrahadvitīyā
प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीयाः prayataparigrahadvitīyāḥ
Vocative प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीयाः prayataparigrahadvitīyāḥ
Accusative प्रयतपरिग्रहद्वितीयाम् prayataparigrahadvitīyām
प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीयाः prayataparigrahadvitīyāḥ
Instrumental प्रयतपरिग्रहद्वितीयया prayataparigrahadvitīyayā
प्रयतपरिग्रहद्वितीयाभ्याम् prayataparigrahadvitīyābhyām
प्रयतपरिग्रहद्वितीयाभिः prayataparigrahadvitīyābhiḥ
Dative प्रयतपरिग्रहद्वितीयायै prayataparigrahadvitīyāyai
प्रयतपरिग्रहद्वितीयाभ्याम् prayataparigrahadvitīyābhyām
प्रयतपरिग्रहद्वितीयाभ्यः prayataparigrahadvitīyābhyaḥ
Ablative प्रयतपरिग्रहद्वितीयायाः prayataparigrahadvitīyāyāḥ
प्रयतपरिग्रहद्वितीयाभ्याम् prayataparigrahadvitīyābhyām
प्रयतपरिग्रहद्वितीयाभ्यः prayataparigrahadvitīyābhyaḥ
Genitive प्रयतपरिग्रहद्वितीयायाः prayataparigrahadvitīyāyāḥ
प्रयतपरिग्रहद्वितीययोः prayataparigrahadvitīyayoḥ
प्रयतपरिग्रहद्वितीयानाम् prayataparigrahadvitīyānām
Locative प्रयतपरिग्रहद्वितीयायाम् prayataparigrahadvitīyāyām
प्रयतपरिग्रहद्वितीययोः prayataparigrahadvitīyayoḥ
प्रयतपरिग्रहद्वितीयासु prayataparigrahadvitīyāsu