| Singular | Dual | Plural |
Nominativo |
प्रयतपरिग्रहद्वितीया
prayataparigrahadvitīyā
|
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीयाः
prayataparigrahadvitīyāḥ
|
Vocativo |
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीयाः
prayataparigrahadvitīyāḥ
|
Acusativo |
प्रयतपरिग्रहद्वितीयाम्
prayataparigrahadvitīyām
|
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीयाः
prayataparigrahadvitīyāḥ
|
Instrumental |
प्रयतपरिग्रहद्वितीयया
prayataparigrahadvitīyayā
|
प्रयतपरिग्रहद्वितीयाभ्याम्
prayataparigrahadvitīyābhyām
|
प्रयतपरिग्रहद्वितीयाभिः
prayataparigrahadvitīyābhiḥ
|
Dativo |
प्रयतपरिग्रहद्वितीयायै
prayataparigrahadvitīyāyai
|
प्रयतपरिग्रहद्वितीयाभ्याम्
prayataparigrahadvitīyābhyām
|
प्रयतपरिग्रहद्वितीयाभ्यः
prayataparigrahadvitīyābhyaḥ
|
Ablativo |
प्रयतपरिग्रहद्वितीयायाः
prayataparigrahadvitīyāyāḥ
|
प्रयतपरिग्रहद्वितीयाभ्याम्
prayataparigrahadvitīyābhyām
|
प्रयतपरिग्रहद्वितीयाभ्यः
prayataparigrahadvitīyābhyaḥ
|
Genitivo |
प्रयतपरिग्रहद्वितीयायाः
prayataparigrahadvitīyāyāḥ
|
प्रयतपरिग्रहद्वितीययोः
prayataparigrahadvitīyayoḥ
|
प्रयतपरिग्रहद्वितीयानाम्
prayataparigrahadvitīyānām
|
Locativo |
प्रयतपरिग्रहद्वितीयायाम्
prayataparigrahadvitīyāyām
|
प्रयतपरिग्रहद्वितीययोः
prayataparigrahadvitīyayoḥ
|
प्रयतपरिग्रहद्वितीयासु
prayataparigrahadvitīyāsu
|