| Singular | Dual | Plural |
Nominative |
अग्निराज्ञी
agnirājñī
|
अग्निराज्ञ्यौ
agnirājñyau
|
अग्निराज्ञ्यः
agnirājñyaḥ
|
Vocative |
अग्निराज्ञि
agnirājñi
|
अग्निराज्ञ्यौ
agnirājñyau
|
अग्निराज्ञ्यः
agnirājñyaḥ
|
Accusative |
अग्निराज्ञीम्
agnirājñīm
|
अग्निराज्ञ्यौ
agnirājñyau
|
अग्निराज्ञीः
agnirājñīḥ
|
Instrumental |
अग्निराज्ञ्या
agnirājñyā
|
अग्निराज्ञीभ्याम्
agnirājñībhyām
|
अग्निराज्ञीभिः
agnirājñībhiḥ
|
Dative |
अग्निराज्ञ्यै
agnirājñyai
|
अग्निराज्ञीभ्याम्
agnirājñībhyām
|
अग्निराज्ञीभ्यः
agnirājñībhyaḥ
|
Ablative |
अग्निराज्ञ्याः
agnirājñyāḥ
|
अग्निराज्ञीभ्याम्
agnirājñībhyām
|
अग्निराज्ञीभ्यः
agnirājñībhyaḥ
|
Genitive |
अग्निराज्ञ्याः
agnirājñyāḥ
|
अग्निराज्ञ्योः
agnirājñyoḥ
|
अग्निराज्ञीनाम्
agnirājñīnām
|
Locative |
अग्निराज्ञ्याम्
agnirājñyām
|
अग्निराज्ञ्योः
agnirājñyoḥ
|
अग्निराज्ञीषु
agnirājñīṣu
|