Sanskrit tools

Sanskrit declension


Declension of प्रयतपरिग्रहद्वितीय prayataparigrahadvitīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतपरिग्रहद्वितीयम् prayataparigrahadvitīyam
प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीयानि prayataparigrahadvitīyāni
Vocative प्रयतपरिग्रहद्वितीय prayataparigrahadvitīya
प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीयानि prayataparigrahadvitīyāni
Accusative प्रयतपरिग्रहद्वितीयम् prayataparigrahadvitīyam
प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीयानि prayataparigrahadvitīyāni
Instrumental प्रयतपरिग्रहद्वितीयेन prayataparigrahadvitīyena
प्रयतपरिग्रहद्वितीयाभ्याम् prayataparigrahadvitīyābhyām
प्रयतपरिग्रहद्वितीयैः prayataparigrahadvitīyaiḥ
Dative प्रयतपरिग्रहद्वितीयाय prayataparigrahadvitīyāya
प्रयतपरिग्रहद्वितीयाभ्याम् prayataparigrahadvitīyābhyām
प्रयतपरिग्रहद्वितीयेभ्यः prayataparigrahadvitīyebhyaḥ
Ablative प्रयतपरिग्रहद्वितीयात् prayataparigrahadvitīyāt
प्रयतपरिग्रहद्वितीयाभ्याम् prayataparigrahadvitīyābhyām
प्रयतपरिग्रहद्वितीयेभ्यः prayataparigrahadvitīyebhyaḥ
Genitive प्रयतपरिग्रहद्वितीयस्य prayataparigrahadvitīyasya
प्रयतपरिग्रहद्वितीययोः prayataparigrahadvitīyayoḥ
प्रयतपरिग्रहद्वितीयानाम् prayataparigrahadvitīyānām
Locative प्रयतपरिग्रहद्वितीये prayataparigrahadvitīye
प्रयतपरिग्रहद्वितीययोः prayataparigrahadvitīyayoḥ
प्रयतपरिग्रहद्वितीयेषु prayataparigrahadvitīyeṣu