| Singular | Dual | Plural |
Nominativo |
प्रयतपरिग्रहद्वितीयम्
prayataparigrahadvitīyam
|
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीयानि
prayataparigrahadvitīyāni
|
Vocativo |
प्रयतपरिग्रहद्वितीय
prayataparigrahadvitīya
|
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीयानि
prayataparigrahadvitīyāni
|
Acusativo |
प्रयतपरिग्रहद्वितीयम्
prayataparigrahadvitīyam
|
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीयानि
prayataparigrahadvitīyāni
|
Instrumental |
प्रयतपरिग्रहद्वितीयेन
prayataparigrahadvitīyena
|
प्रयतपरिग्रहद्वितीयाभ्याम्
prayataparigrahadvitīyābhyām
|
प्रयतपरिग्रहद्वितीयैः
prayataparigrahadvitīyaiḥ
|
Dativo |
प्रयतपरिग्रहद्वितीयाय
prayataparigrahadvitīyāya
|
प्रयतपरिग्रहद्वितीयाभ्याम्
prayataparigrahadvitīyābhyām
|
प्रयतपरिग्रहद्वितीयेभ्यः
prayataparigrahadvitīyebhyaḥ
|
Ablativo |
प्रयतपरिग्रहद्वितीयात्
prayataparigrahadvitīyāt
|
प्रयतपरिग्रहद्वितीयाभ्याम्
prayataparigrahadvitīyābhyām
|
प्रयतपरिग्रहद्वितीयेभ्यः
prayataparigrahadvitīyebhyaḥ
|
Genitivo |
प्रयतपरिग्रहद्वितीयस्य
prayataparigrahadvitīyasya
|
प्रयतपरिग्रहद्वितीययोः
prayataparigrahadvitīyayoḥ
|
प्रयतपरिग्रहद्वितीयानाम्
prayataparigrahadvitīyānām
|
Locativo |
प्रयतपरिग्रहद्वितीये
prayataparigrahadvitīye
|
प्रयतपरिग्रहद्वितीययोः
prayataparigrahadvitīyayoḥ
|
प्रयतपरिग्रहद्वितीयेषु
prayataparigrahadvitīyeṣu
|