| Singular | Dual | Plural |
Nominative |
प्रयतात्मा
prayatātmā
|
प्रयतात्मानौ
prayatātmānau
|
प्रयतात्मानः
prayatātmānaḥ
|
Vocative |
प्रयतात्मन्
prayatātman
|
प्रयतात्मानौ
prayatātmānau
|
प्रयतात्मानः
prayatātmānaḥ
|
Accusative |
प्रयतात्मानम्
prayatātmānam
|
प्रयतात्मानौ
prayatātmānau
|
प्रयतात्मनः
prayatātmanaḥ
|
Instrumental |
प्रयतात्मना
prayatātmanā
|
प्रयतात्मभ्याम्
prayatātmabhyām
|
प्रयतात्मभिः
prayatātmabhiḥ
|
Dative |
प्रयतात्मने
prayatātmane
|
प्रयतात्मभ्याम्
prayatātmabhyām
|
प्रयतात्मभ्यः
prayatātmabhyaḥ
|
Ablative |
प्रयतात्मनः
prayatātmanaḥ
|
प्रयतात्मभ्याम्
prayatātmabhyām
|
प्रयतात्मभ्यः
prayatātmabhyaḥ
|
Genitive |
प्रयतात्मनः
prayatātmanaḥ
|
प्रयतात्मनोः
prayatātmanoḥ
|
प्रयतात्मनाम्
prayatātmanām
|
Locative |
प्रयतात्मनि
prayatātmani
|
प्रयतात्मनोः
prayatātmanoḥ
|
प्रयतात्मसु
prayatātmasu
|