| Singular | Dual | Plural |
Nominativo |
प्रयतात्मा
prayatātmā
|
प्रयतात्मानौ
prayatātmānau
|
प्रयतात्मानः
prayatātmānaḥ
|
Vocativo |
प्रयतात्मन्
prayatātman
|
प्रयतात्मानौ
prayatātmānau
|
प्रयतात्मानः
prayatātmānaḥ
|
Acusativo |
प्रयतात्मानम्
prayatātmānam
|
प्रयतात्मानौ
prayatātmānau
|
प्रयतात्मनः
prayatātmanaḥ
|
Instrumental |
प्रयतात्मना
prayatātmanā
|
प्रयतात्मभ्याम्
prayatātmabhyām
|
प्रयतात्मभिः
prayatātmabhiḥ
|
Dativo |
प्रयतात्मने
prayatātmane
|
प्रयतात्मभ्याम्
prayatātmabhyām
|
प्रयतात्मभ्यः
prayatātmabhyaḥ
|
Ablativo |
प्रयतात्मनः
prayatātmanaḥ
|
प्रयतात्मभ्याम्
prayatātmabhyām
|
प्रयतात्मभ्यः
prayatātmabhyaḥ
|
Genitivo |
प्रयतात्मनः
prayatātmanaḥ
|
प्रयतात्मनोः
prayatātmanoḥ
|
प्रयतात्मनाम्
prayatātmanām
|
Locativo |
प्रयतात्मनि
prayatātmani
|
प्रयतात्मनोः
prayatātmanoḥ
|
प्रयतात्मसु
prayatātmasu
|