Sanskrit tools

Sanskrit declension


Declension of प्रयतात्मा prayatātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतात्मा prayatātmā
प्रयतात्मे prayatātme
प्रयतात्माः prayatātmāḥ
Vocative प्रयतात्मे prayatātme
प्रयतात्मे prayatātme
प्रयतात्माः prayatātmāḥ
Accusative प्रयतात्माम् prayatātmām
प्रयतात्मे prayatātme
प्रयतात्माः prayatātmāḥ
Instrumental प्रयतात्मया prayatātmayā
प्रयतात्माभ्याम् prayatātmābhyām
प्रयतात्माभिः prayatātmābhiḥ
Dative प्रयतात्मायै prayatātmāyai
प्रयतात्माभ्याम् prayatātmābhyām
प्रयतात्माभ्यः prayatātmābhyaḥ
Ablative प्रयतात्मायाः prayatātmāyāḥ
प्रयतात्माभ्याम् prayatātmābhyām
प्रयतात्माभ्यः prayatātmābhyaḥ
Genitive प्रयतात्मायाः prayatātmāyāḥ
प्रयतात्मयोः prayatātmayoḥ
प्रयतात्मानाम् prayatātmānām
Locative प्रयतात्मायाम् prayatātmāyām
प्रयतात्मयोः prayatātmayoḥ
प्रयतात्मासु prayatātmāsu