| Singular | Dual | Plural |
Nominativo |
प्रयतात्मा
prayatātmā
|
प्रयतात्मे
prayatātme
|
प्रयतात्माः
prayatātmāḥ
|
Vocativo |
प्रयतात्मे
prayatātme
|
प्रयतात्मे
prayatātme
|
प्रयतात्माः
prayatātmāḥ
|
Acusativo |
प्रयतात्माम्
prayatātmām
|
प्रयतात्मे
prayatātme
|
प्रयतात्माः
prayatātmāḥ
|
Instrumental |
प्रयतात्मया
prayatātmayā
|
प्रयतात्माभ्याम्
prayatātmābhyām
|
प्रयतात्माभिः
prayatātmābhiḥ
|
Dativo |
प्रयतात्मायै
prayatātmāyai
|
प्रयतात्माभ्याम्
prayatātmābhyām
|
प्रयतात्माभ्यः
prayatātmābhyaḥ
|
Ablativo |
प्रयतात्मायाः
prayatātmāyāḥ
|
प्रयतात्माभ्याम्
prayatātmābhyām
|
प्रयतात्माभ्यः
prayatātmābhyaḥ
|
Genitivo |
प्रयतात्मायाः
prayatātmāyāḥ
|
प्रयतात्मयोः
prayatātmayoḥ
|
प्रयतात्मानाम्
prayatātmānām
|
Locativo |
प्रयतात्मायाम्
prayatātmāyām
|
प्रयतात्मयोः
prayatātmayoḥ
|
प्रयतात्मासु
prayatātmāsu
|