Sanskrit tools

Sanskrit declension


Declension of प्रयतात्मन् prayatātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative प्रयतात्म prayatātma
प्रयतात्मनी prayatātmanī
प्रयतात्मानि prayatātmāni
Vocative प्रयतात्म prayatātma
प्रयतात्मन् prayatātman
प्रयतात्मनी prayatātmanī
प्रयतात्मानि prayatātmāni
Accusative प्रयतात्म prayatātma
प्रयतात्मनी prayatātmanī
प्रयतात्मानि prayatātmāni
Instrumental प्रयतात्मना prayatātmanā
प्रयतात्मभ्याम् prayatātmabhyām
प्रयतात्मभिः prayatātmabhiḥ
Dative प्रयतात्मने prayatātmane
प्रयतात्मभ्याम् prayatātmabhyām
प्रयतात्मभ्यः prayatātmabhyaḥ
Ablative प्रयतात्मनः prayatātmanaḥ
प्रयतात्मभ्याम् prayatātmabhyām
प्रयतात्मभ्यः prayatātmabhyaḥ
Genitive प्रयतात्मनः prayatātmanaḥ
प्रयतात्मनोः prayatātmanoḥ
प्रयतात्मनाम् prayatātmanām
Locative प्रयतात्मनि prayatātmani
प्रयतात्मनोः prayatātmanoḥ
प्रयतात्मसु prayatātmasu