Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रयतात्मन् prayatātman, n.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo प्रयतात्म prayatātma
प्रयतात्मनी prayatātmanī
प्रयतात्मानि prayatātmāni
Vocativo प्रयतात्म prayatātma
प्रयतात्मन् prayatātman
प्रयतात्मनी prayatātmanī
प्रयतात्मानि prayatātmāni
Acusativo प्रयतात्म prayatātma
प्रयतात्मनी prayatātmanī
प्रयतात्मानि prayatātmāni
Instrumental प्रयतात्मना prayatātmanā
प्रयतात्मभ्याम् prayatātmabhyām
प्रयतात्मभिः prayatātmabhiḥ
Dativo प्रयतात्मने prayatātmane
प्रयतात्मभ्याम् prayatātmabhyām
प्रयतात्मभ्यः prayatātmabhyaḥ
Ablativo प्रयतात्मनः prayatātmanaḥ
प्रयतात्मभ्याम् prayatātmabhyām
प्रयतात्मभ्यः prayatātmabhyaḥ
Genitivo प्रयतात्मनः prayatātmanaḥ
प्रयतात्मनोः prayatātmanoḥ
प्रयतात्मनाम् prayatātmanām
Locativo प्रयतात्मनि prayatātmani
प्रयतात्मनोः prayatātmanoḥ
प्रयतात्मसु prayatātmasu