Singular | Dual | Plural | |
Nominativo |
प्रयतात्म
prayatātma |
प्रयतात्मनी
prayatātmanī |
प्रयतात्मानि
prayatātmāni |
Vocativo |
प्रयतात्म
prayatātma प्रयतात्मन् prayatātman |
प्रयतात्मनी
prayatātmanī |
प्रयतात्मानि
prayatātmāni |
Acusativo |
प्रयतात्म
prayatātma |
प्रयतात्मनी
prayatātmanī |
प्रयतात्मानि
prayatātmāni |
Instrumental |
प्रयतात्मना
prayatātmanā |
प्रयतात्मभ्याम्
prayatātmabhyām |
प्रयतात्मभिः
prayatātmabhiḥ |
Dativo |
प्रयतात्मने
prayatātmane |
प्रयतात्मभ्याम्
prayatātmabhyām |
प्रयतात्मभ्यः
prayatātmabhyaḥ |
Ablativo |
प्रयतात्मनः
prayatātmanaḥ |
प्रयतात्मभ्याम्
prayatātmabhyām |
प्रयतात्मभ्यः
prayatātmabhyaḥ |
Genitivo |
प्रयतात्मनः
prayatātmanaḥ |
प्रयतात्मनोः
prayatātmanoḥ |
प्रयतात्मनाम्
prayatātmanām |
Locativo |
प्रयतात्मनि
prayatātmani |
प्रयतात्मनोः
prayatātmanoḥ |
प्रयतात्मसु
prayatātmasu |