| Singular | Dual | Plural |
Nominative |
प्रयन्त्री
prayantrī
|
प्रयन्त्र्यौ
prayantryau
|
प्रयन्त्र्यः
prayantryaḥ
|
Vocative |
प्रयन्त्रि
prayantri
|
प्रयन्त्र्यौ
prayantryau
|
प्रयन्त्र्यः
prayantryaḥ
|
Accusative |
प्रयन्त्रीम्
prayantrīm
|
प्रयन्त्र्यौ
prayantryau
|
प्रयन्त्रीः
prayantrīḥ
|
Instrumental |
प्रयन्त्र्या
prayantryā
|
प्रयन्त्रीभ्याम्
prayantrībhyām
|
प्रयन्त्रीभिः
prayantrībhiḥ
|
Dative |
प्रयन्त्र्यै
prayantryai
|
प्रयन्त्रीभ्याम्
prayantrībhyām
|
प्रयन्त्रीभ्यः
prayantrībhyaḥ
|
Ablative |
प्रयन्त्र्याः
prayantryāḥ
|
प्रयन्त्रीभ्याम्
prayantrībhyām
|
प्रयन्त्रीभ्यः
prayantrībhyaḥ
|
Genitive |
प्रयन्त्र्याः
prayantryāḥ
|
प्रयन्त्र्योः
prayantryoḥ
|
प्रयन्त्रीणाम्
prayantrīṇām
|
Locative |
प्रयन्त्र्याम्
prayantryām
|
प्रयन्त्र्योः
prayantryoḥ
|
प्रयन्त्रीषु
prayantrīṣu
|