Sanskrit tools

Sanskrit declension


Declension of प्रयन्तृ prayantṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रयन्तृ prayantṛ
प्रयन्तृणी prayantṛṇī
प्रयन्तॄणि prayantṝṇi
Vocative प्रयन्तः prayantaḥ
प्रयन्तारौ prayantārau
प्रयन्तारः prayantāraḥ
Accusative प्रयन्तारम् prayantāram
प्रयन्तारौ prayantārau
प्रयन्तॄन् prayantṝn
Instrumental प्रयन्तृणा prayantṛṇā
प्रयन्त्रा prayantrā
प्रयन्तृभ्याम् prayantṛbhyām
प्रयन्तृभिः prayantṛbhiḥ
Dative प्रयन्तृणे prayantṛṇe
प्रयन्त्रे prayantre
प्रयन्तृभ्याम् prayantṛbhyām
प्रयन्तृभ्यः prayantṛbhyaḥ
Ablative प्रयन्तृणः prayantṛṇaḥ
प्रयन्तुः prayantuḥ
प्रयन्तृभ्याम् prayantṛbhyām
प्रयन्तृभ्यः prayantṛbhyaḥ
Genitive प्रयन्तृणः prayantṛṇaḥ
प्रयन्तुः prayantuḥ
प्रयन्तृणोः prayantṛṇoḥ
प्रयन्त्रोः prayantroḥ
प्रयन्तॄणाम् prayantṝṇām
Locative प्रयन्तृणि prayantṛṇi
प्रयन्तरि prayantari
प्रयन्तृणोः prayantṛṇoḥ
प्रयन्त्रोः prayantroḥ
प्रयन्तृषु prayantṛṣu