Singular | Dual | Plural | |
Nominativo |
प्रयन्तृ
prayantṛ |
प्रयन्तृणी
prayantṛṇī |
प्रयन्तॄणि
prayantṝṇi |
Vocativo |
प्रयन्तः
prayantaḥ |
प्रयन्तारौ
prayantārau |
प्रयन्तारः
prayantāraḥ |
Acusativo |
प्रयन्तारम्
prayantāram |
प्रयन्तारौ
prayantārau |
प्रयन्तॄन्
prayantṝn |
Instrumental |
प्रयन्तृणा
prayantṛṇā प्रयन्त्रा prayantrā |
प्रयन्तृभ्याम्
prayantṛbhyām |
प्रयन्तृभिः
prayantṛbhiḥ |
Dativo |
प्रयन्तृणे
prayantṛṇe प्रयन्त्रे prayantre |
प्रयन्तृभ्याम्
prayantṛbhyām |
प्रयन्तृभ्यः
prayantṛbhyaḥ |
Ablativo |
प्रयन्तृणः
prayantṛṇaḥ प्रयन्तुः prayantuḥ |
प्रयन्तृभ्याम्
prayantṛbhyām |
प्रयन्तृभ्यः
prayantṛbhyaḥ |
Genitivo |
प्रयन्तृणः
prayantṛṇaḥ प्रयन्तुः prayantuḥ |
प्रयन्तृणोः
prayantṛṇoḥ प्रयन्त्रोः prayantroḥ |
प्रयन्तॄणाम्
prayantṝṇām |
Locativo |
प्रयन्तृणि
prayantṛṇi प्रयन्तरि prayantari |
प्रयन्तृणोः
prayantṛṇoḥ प्रयन्त्रोः prayantroḥ |
प्रयन्तृषु
prayantṛṣu |