Sanskrit tools

Sanskrit declension


Declension of प्रयाम्या prayāmyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयाम्या prayāmyā
प्रयाम्ये prayāmye
प्रयाम्याः prayāmyāḥ
Vocative प्रयाम्ये prayāmye
प्रयाम्ये prayāmye
प्रयाम्याः prayāmyāḥ
Accusative प्रयाम्याम् prayāmyām
प्रयाम्ये prayāmye
प्रयाम्याः prayāmyāḥ
Instrumental प्रयाम्यया prayāmyayā
प्रयाम्याभ्याम् prayāmyābhyām
प्रयाम्याभिः prayāmyābhiḥ
Dative प्रयाम्यायै prayāmyāyai
प्रयाम्याभ्याम् prayāmyābhyām
प्रयाम्याभ्यः prayāmyābhyaḥ
Ablative प्रयाम्यायाः prayāmyāyāḥ
प्रयाम्याभ्याम् prayāmyābhyām
प्रयाम्याभ्यः prayāmyābhyaḥ
Genitive प्रयाम्यायाः prayāmyāyāḥ
प्रयाम्ययोः prayāmyayoḥ
प्रयाम्याणाम् prayāmyāṇām
Locative प्रयाम्यायाम् prayāmyāyām
प्रयाम्ययोः prayāmyayoḥ
प्रयाम्यासु prayāmyāsu