| Singular | Dual | Plural |
Nominativo |
प्रयाम्या
prayāmyā
|
प्रयाम्ये
prayāmye
|
प्रयाम्याः
prayāmyāḥ
|
Vocativo |
प्रयाम्ये
prayāmye
|
प्रयाम्ये
prayāmye
|
प्रयाम्याः
prayāmyāḥ
|
Acusativo |
प्रयाम्याम्
prayāmyām
|
प्रयाम्ये
prayāmye
|
प्रयाम्याः
prayāmyāḥ
|
Instrumental |
प्रयाम्यया
prayāmyayā
|
प्रयाम्याभ्याम्
prayāmyābhyām
|
प्रयाम्याभिः
prayāmyābhiḥ
|
Dativo |
प्रयाम्यायै
prayāmyāyai
|
प्रयाम्याभ्याम्
prayāmyābhyām
|
प्रयाम्याभ्यः
prayāmyābhyaḥ
|
Ablativo |
प्रयाम्यायाः
prayāmyāyāḥ
|
प्रयाम्याभ्याम्
prayāmyābhyām
|
प्रयाम्याभ्यः
prayāmyābhyaḥ
|
Genitivo |
प्रयाम्यायाः
prayāmyāyāḥ
|
प्रयाम्ययोः
prayāmyayoḥ
|
प्रयाम्याणाम्
prayāmyāṇām
|
Locativo |
प्रयाम्यायाम्
prayāmyāyām
|
प्रयाम्ययोः
prayāmyayoḥ
|
प्रयाम्यासु
prayāmyāsu
|