| Singular | Dual | Plural |
Nominative |
प्रयस्तम्
prayastam
|
प्रयस्ते
prayaste
|
प्रयस्तानि
prayastāni
|
Vocative |
प्रयस्त
prayasta
|
प्रयस्ते
prayaste
|
प्रयस्तानि
prayastāni
|
Accusative |
प्रयस्तम्
prayastam
|
प्रयस्ते
prayaste
|
प्रयस्तानि
prayastāni
|
Instrumental |
प्रयस्तेन
prayastena
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्तैः
prayastaiḥ
|
Dative |
प्रयस्ताय
prayastāya
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्तेभ्यः
prayastebhyaḥ
|
Ablative |
प्रयस्तात्
prayastāt
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्तेभ्यः
prayastebhyaḥ
|
Genitive |
प्रयस्तस्य
prayastasya
|
प्रयस्तयोः
prayastayoḥ
|
प्रयस्तानाम्
prayastānām
|
Locative |
प्रयस्ते
prayaste
|
प्रयस्तयोः
prayastayoḥ
|
प्रयस्तेषु
prayasteṣu
|