| Singular | Dual | Plural |
Nominativo |
प्रयस्तम्
prayastam
|
प्रयस्ते
prayaste
|
प्रयस्तानि
prayastāni
|
Vocativo |
प्रयस्त
prayasta
|
प्रयस्ते
prayaste
|
प्रयस्तानि
prayastāni
|
Acusativo |
प्रयस्तम्
prayastam
|
प्रयस्ते
prayaste
|
प्रयस्तानि
prayastāni
|
Instrumental |
प्रयस्तेन
prayastena
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्तैः
prayastaiḥ
|
Dativo |
प्रयस्ताय
prayastāya
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्तेभ्यः
prayastebhyaḥ
|
Ablativo |
प्रयस्तात्
prayastāt
|
प्रयस्ताभ्याम्
prayastābhyām
|
प्रयस्तेभ्यः
prayastebhyaḥ
|
Genitivo |
प्रयस्तस्य
prayastasya
|
प्रयस्तयोः
prayastayoḥ
|
प्रयस्तानाम्
prayastānām
|
Locativo |
प्रयस्ते
prayaste
|
प्रयस्तयोः
prayastayoḥ
|
प्रयस्तेषु
prayasteṣu
|