Singular | Dual | Plural | |
Nominative |
अग्निवत्
agnivat |
अग्निवती
agnivatī |
अग्निवन्ति
agnivanti |
Vocative |
अग्निवत्
agnivat |
अग्निवती
agnivatī |
अग्निवन्ति
agnivanti |
Accusative |
अग्निवत्
agnivat |
अग्निवती
agnivatī |
अग्निवन्ति
agnivanti |
Instrumental |
अग्निवता
agnivatā |
अग्निवद्भ्याम्
agnivadbhyām |
अग्निवद्भिः
agnivadbhiḥ |
Dative |
अग्निवते
agnivate |
अग्निवद्भ्याम्
agnivadbhyām |
अग्निवद्भ्यः
agnivadbhyaḥ |
Ablative |
अग्निवतः
agnivataḥ |
अग्निवद्भ्याम्
agnivadbhyām |
अग्निवद्भ्यः
agnivadbhyaḥ |
Genitive |
अग्निवतः
agnivataḥ |
अग्निवतोः
agnivatoḥ |
अग्निवताम्
agnivatām |
Locative |
अग्निवति
agnivati |
अग्निवतोः
agnivatoḥ |
अग्निवत्सु
agnivatsu |