Singular | Dual | Plural | |
Nominativo |
अग्निवत्
agnivat |
अग्निवती
agnivatī |
अग्निवन्ति
agnivanti |
Vocativo |
अग्निवत्
agnivat |
अग्निवती
agnivatī |
अग्निवन्ति
agnivanti |
Acusativo |
अग्निवत्
agnivat |
अग्निवती
agnivatī |
अग्निवन्ति
agnivanti |
Instrumental |
अग्निवता
agnivatā |
अग्निवद्भ्याम्
agnivadbhyām |
अग्निवद्भिः
agnivadbhiḥ |
Dativo |
अग्निवते
agnivate |
अग्निवद्भ्याम्
agnivadbhyām |
अग्निवद्भ्यः
agnivadbhyaḥ |
Ablativo |
अग्निवतः
agnivataḥ |
अग्निवद्भ्याम्
agnivadbhyām |
अग्निवद्भ्यः
agnivadbhyaḥ |
Genitivo |
अग्निवतः
agnivataḥ |
अग्निवतोः
agnivatoḥ |
अग्निवताम्
agnivatām |
Locativo |
अग्निवति
agnivati |
अग्निवतोः
agnivatoḥ |
अग्निवत्सु
agnivatsu |