Sanskrit tools

Sanskrit declension


Declension of प्रसुश्रुत prasuśruta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसुश्रुतः prasuśrutaḥ
प्रसुश्रुतौ prasuśrutau
प्रसुश्रुताः prasuśrutāḥ
Vocative प्रसुश्रुत prasuśruta
प्रसुश्रुतौ prasuśrutau
प्रसुश्रुताः prasuśrutāḥ
Accusative प्रसुश्रुतम् prasuśrutam
प्रसुश्रुतौ prasuśrutau
प्रसुश्रुतान् prasuśrutān
Instrumental प्रसुश्रुतेन prasuśrutena
प्रसुश्रुताभ्याम् prasuśrutābhyām
प्रसुश्रुतैः prasuśrutaiḥ
Dative प्रसुश्रुताय prasuśrutāya
प्रसुश्रुताभ्याम् prasuśrutābhyām
प्रसुश्रुतेभ्यः prasuśrutebhyaḥ
Ablative प्रसुश्रुतात् prasuśrutāt
प्रसुश्रुताभ्याम् prasuśrutābhyām
प्रसुश्रुतेभ्यः prasuśrutebhyaḥ
Genitive प्रसुश्रुतस्य prasuśrutasya
प्रसुश्रुतयोः prasuśrutayoḥ
प्रसुश्रुतानाम् prasuśrutānām
Locative प्रसुश्रुते prasuśrute
प्रसुश्रुतयोः prasuśrutayoḥ
प्रसुश्रुतेषु prasuśruteṣu