| Singular | Dual | Plural |
Nominativo |
प्रसुश्रुतः
prasuśrutaḥ
|
प्रसुश्रुतौ
prasuśrutau
|
प्रसुश्रुताः
prasuśrutāḥ
|
Vocativo |
प्रसुश्रुत
prasuśruta
|
प्रसुश्रुतौ
prasuśrutau
|
प्रसुश्रुताः
prasuśrutāḥ
|
Acusativo |
प्रसुश्रुतम्
prasuśrutam
|
प्रसुश्रुतौ
prasuśrutau
|
प्रसुश्रुतान्
prasuśrutān
|
Instrumental |
प्रसुश्रुतेन
prasuśrutena
|
प्रसुश्रुताभ्याम्
prasuśrutābhyām
|
प्रसुश्रुतैः
prasuśrutaiḥ
|
Dativo |
प्रसुश्रुताय
prasuśrutāya
|
प्रसुश्रुताभ्याम्
prasuśrutābhyām
|
प्रसुश्रुतेभ्यः
prasuśrutebhyaḥ
|
Ablativo |
प्रसुश्रुतात्
prasuśrutāt
|
प्रसुश्रुताभ्याम्
prasuśrutābhyām
|
प्रसुश्रुतेभ्यः
prasuśrutebhyaḥ
|
Genitivo |
प्रसुश्रुतस्य
prasuśrutasya
|
प्रसुश्रुतयोः
prasuśrutayoḥ
|
प्रसुश्रुतानाम्
prasuśrutānām
|
Locativo |
प्रसुश्रुते
prasuśrute
|
प्रसुश्रुतयोः
prasuśrutayoḥ
|
प्रसुश्रुतेषु
prasuśruteṣu
|