| Singular | Dual | Plural |
Nominative |
प्रसविनी
prasavinī
|
प्रसविन्यौ
prasavinyau
|
प्रसविन्यः
prasavinyaḥ
|
Vocative |
प्रसविनि
prasavini
|
प्रसविन्यौ
prasavinyau
|
प्रसविन्यः
prasavinyaḥ
|
Accusative |
प्रसविनीम्
prasavinīm
|
प्रसविन्यौ
prasavinyau
|
प्रसविनीः
prasavinīḥ
|
Instrumental |
प्रसविन्या
prasavinyā
|
प्रसविनीभ्याम्
prasavinībhyām
|
प्रसविनीभिः
prasavinībhiḥ
|
Dative |
प्रसविन्यै
prasavinyai
|
प्रसविनीभ्याम्
prasavinībhyām
|
प्रसविनीभ्यः
prasavinībhyaḥ
|
Ablative |
प्रसविन्याः
prasavinyāḥ
|
प्रसविनीभ्याम्
prasavinībhyām
|
प्रसविनीभ्यः
prasavinībhyaḥ
|
Genitive |
प्रसविन्याः
prasavinyāḥ
|
प्रसविन्योः
prasavinyoḥ
|
प्रसविनीनाम्
prasavinīnām
|
Locative |
प्रसविन्याम्
prasavinyām
|
प्रसविन्योः
prasavinyoḥ
|
प्रसविनीषु
prasavinīṣu
|