Sanskrit tools

Sanskrit declension


Declension of प्रसवधर्मिन् prasavadharmin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रसवधर्मि prasavadharmi
प्रसवधर्मिणी prasavadharmiṇī
प्रसवधर्मीणि prasavadharmīṇi
Vocative प्रसवधर्मि prasavadharmi
प्रसवधर्मिन् prasavadharmin
प्रसवधर्मिणी prasavadharmiṇī
प्रसवधर्मीणि prasavadharmīṇi
Accusative प्रसवधर्मि prasavadharmi
प्रसवधर्मिणी prasavadharmiṇī
प्रसवधर्मीणि prasavadharmīṇi
Instrumental प्रसवधर्मिणा prasavadharmiṇā
प्रसवधर्मिभ्याम् prasavadharmibhyām
प्रसवधर्मिभिः prasavadharmibhiḥ
Dative प्रसवधर्मिणे prasavadharmiṇe
प्रसवधर्मिभ्याम् prasavadharmibhyām
प्रसवधर्मिभ्यः prasavadharmibhyaḥ
Ablative प्रसवधर्मिणः prasavadharmiṇaḥ
प्रसवधर्मिभ्याम् prasavadharmibhyām
प्रसवधर्मिभ्यः prasavadharmibhyaḥ
Genitive प्रसवधर्मिणः prasavadharmiṇaḥ
प्रसवधर्मिणोः prasavadharmiṇoḥ
प्रसवधर्मिणम् prasavadharmiṇam
Locative प्रसवधर्मिणि prasavadharmiṇi
प्रसवधर्मिणोः prasavadharmiṇoḥ
प्रसवधर्मिषु prasavadharmiṣu