Singular | Dual | Plural | |
Nominativo |
प्रसवधर्मि
prasavadharmi |
प्रसवधर्मिणी
prasavadharmiṇī |
प्रसवधर्मीणि
prasavadharmīṇi |
Vocativo |
प्रसवधर्मि
prasavadharmi प्रसवधर्मिन् prasavadharmin |
प्रसवधर्मिणी
prasavadharmiṇī |
प्रसवधर्मीणि
prasavadharmīṇi |
Acusativo |
प्रसवधर्मि
prasavadharmi |
प्रसवधर्मिणी
prasavadharmiṇī |
प्रसवधर्मीणि
prasavadharmīṇi |
Instrumental |
प्रसवधर्मिणा
prasavadharmiṇā |
प्रसवधर्मिभ्याम्
prasavadharmibhyām |
प्रसवधर्मिभिः
prasavadharmibhiḥ |
Dativo |
प्रसवधर्मिणे
prasavadharmiṇe |
प्रसवधर्मिभ्याम्
prasavadharmibhyām |
प्रसवधर्मिभ्यः
prasavadharmibhyaḥ |
Ablativo |
प्रसवधर्मिणः
prasavadharmiṇaḥ |
प्रसवधर्मिभ्याम्
prasavadharmibhyām |
प्रसवधर्मिभ्यः
prasavadharmibhyaḥ |
Genitivo |
प्रसवधर्मिणः
prasavadharmiṇaḥ |
प्रसवधर्मिणोः
prasavadharmiṇoḥ |
प्रसवधर्मिणम्
prasavadharmiṇam |
Locativo |
प्रसवधर्मिणि
prasavadharmiṇi |
प्रसवधर्मिणोः
prasavadharmiṇoḥ |
प्रसवधर्मिषु
prasavadharmiṣu |