| Singular | Dual | Plural |
Nominative |
प्रसवस्थली
prasavasthalī
|
प्रसवस्थल्यौ
prasavasthalyau
|
प्रसवस्थल्यः
prasavasthalyaḥ
|
Vocative |
प्रसवस्थलि
prasavasthali
|
प्रसवस्थल्यौ
prasavasthalyau
|
प्रसवस्थल्यः
prasavasthalyaḥ
|
Accusative |
प्रसवस्थलीम्
prasavasthalīm
|
प्रसवस्थल्यौ
prasavasthalyau
|
प्रसवस्थलीः
prasavasthalīḥ
|
Instrumental |
प्रसवस्थल्या
prasavasthalyā
|
प्रसवस्थलीभ्याम्
prasavasthalībhyām
|
प्रसवस्थलीभिः
prasavasthalībhiḥ
|
Dative |
प्रसवस्थल्यै
prasavasthalyai
|
प्रसवस्थलीभ्याम्
prasavasthalībhyām
|
प्रसवस्थलीभ्यः
prasavasthalībhyaḥ
|
Ablative |
प्रसवस्थल्याः
prasavasthalyāḥ
|
प्रसवस्थलीभ्याम्
prasavasthalībhyām
|
प्रसवस्थलीभ्यः
prasavasthalībhyaḥ
|
Genitive |
प्रसवस्थल्याः
prasavasthalyāḥ
|
प्रसवस्थल्योः
prasavasthalyoḥ
|
प्रसवस्थलीनाम्
prasavasthalīnām
|
Locative |
प्रसवस्थल्याम्
prasavasthalyām
|
प्रसवस्थल्योः
prasavasthalyoḥ
|
प्रसवस्थलीषु
prasavasthalīṣu
|