Sanskrit tools

Sanskrit declension


Declension of प्रसवत् prasavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रसवत् prasavat
प्रसवती prasavatī
प्रसवन्ति prasavanti
Vocative प्रसवत् prasavat
प्रसवती prasavatī
प्रसवन्ति prasavanti
Accusative प्रसवत् prasavat
प्रसवती prasavatī
प्रसवन्ति prasavanti
Instrumental प्रसवता prasavatā
प्रसवद्भ्याम् prasavadbhyām
प्रसवद्भिः prasavadbhiḥ
Dative प्रसवते prasavate
प्रसवद्भ्याम् prasavadbhyām
प्रसवद्भ्यः prasavadbhyaḥ
Ablative प्रसवतः prasavataḥ
प्रसवद्भ्याम् prasavadbhyām
प्रसवद्भ्यः prasavadbhyaḥ
Genitive प्रसवतः prasavataḥ
प्रसवतोः prasavatoḥ
प्रसवताम् prasavatām
Locative प्रसवति prasavati
प्रसवतोः prasavatoḥ
प्रसवत्सु prasavatsu