Singular | Dual | Plural | |
Nominativo |
प्रसवत्
prasavat |
प्रसवती
prasavatī |
प्रसवन्ति
prasavanti |
Vocativo |
प्रसवत्
prasavat |
प्रसवती
prasavatī |
प्रसवन्ति
prasavanti |
Acusativo |
प्रसवत्
prasavat |
प्रसवती
prasavatī |
प्रसवन्ति
prasavanti |
Instrumental |
प्रसवता
prasavatā |
प्रसवद्भ्याम्
prasavadbhyām |
प्रसवद्भिः
prasavadbhiḥ |
Dativo |
प्रसवते
prasavate |
प्रसवद्भ्याम्
prasavadbhyām |
प्रसवद्भ्यः
prasavadbhyaḥ |
Ablativo |
प्रसवतः
prasavataḥ |
प्रसवद्भ्याम्
prasavadbhyām |
प्रसवद्भ्यः
prasavadbhyaḥ |
Genitivo |
प्रसवतः
prasavataḥ |
प्रसवतोः
prasavatoḥ |
प्रसवताम्
prasavatām |
Locativo |
प्रसवति
prasavati |
प्रसवतोः
prasavatoḥ |
प्रसवत्सु
prasavatsu |