| Singular | Dual | Plural |
Nominative |
प्रसवन्ती
prasavantī
|
प्रसवन्त्यौ
prasavantyau
|
प्रसवन्त्यः
prasavantyaḥ
|
Vocative |
प्रसवन्ति
prasavanti
|
प्रसवन्त्यौ
prasavantyau
|
प्रसवन्त्यः
prasavantyaḥ
|
Accusative |
प्रसवन्तीम्
prasavantīm
|
प्रसवन्त्यौ
prasavantyau
|
प्रसवन्तीः
prasavantīḥ
|
Instrumental |
प्रसवन्त्या
prasavantyā
|
प्रसवन्तीभ्याम्
prasavantībhyām
|
प्रसवन्तीभिः
prasavantībhiḥ
|
Dative |
प्रसवन्त्यै
prasavantyai
|
प्रसवन्तीभ्याम्
prasavantībhyām
|
प्रसवन्तीभ्यः
prasavantībhyaḥ
|
Ablative |
प्रसवन्त्याः
prasavantyāḥ
|
प्रसवन्तीभ्याम्
prasavantībhyām
|
प्रसवन्तीभ्यः
prasavantībhyaḥ
|
Genitive |
प्रसवन्त्याः
prasavantyāḥ
|
प्रसवन्त्योः
prasavantyoḥ
|
प्रसवन्तीनाम्
prasavantīnām
|
Locative |
प्रसवन्त्याम्
prasavantyām
|
प्रसवन्त्योः
prasavantyoḥ
|
प्रसवन्तीषु
prasavantīṣu
|