Sanskrit tools

Sanskrit declension


Declension of प्रसवन्ती prasavantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रसवन्ती prasavantī
प्रसवन्त्यौ prasavantyau
प्रसवन्त्यः prasavantyaḥ
Vocative प्रसवन्ति prasavanti
प्रसवन्त्यौ prasavantyau
प्रसवन्त्यः prasavantyaḥ
Accusative प्रसवन्तीम् prasavantīm
प्रसवन्त्यौ prasavantyau
प्रसवन्तीः prasavantīḥ
Instrumental प्रसवन्त्या prasavantyā
प्रसवन्तीभ्याम् prasavantībhyām
प्रसवन्तीभिः prasavantībhiḥ
Dative प्रसवन्त्यै prasavantyai
प्रसवन्तीभ्याम् prasavantībhyām
प्रसवन्तीभ्यः prasavantībhyaḥ
Ablative प्रसवन्त्याः prasavantyāḥ
प्रसवन्तीभ्याम् prasavantībhyām
प्रसवन्तीभ्यः prasavantībhyaḥ
Genitive प्रसवन्त्याः prasavantyāḥ
प्रसवन्त्योः prasavantyoḥ
प्रसवन्तीनाम् prasavantīnām
Locative प्रसवन्त्याम् prasavantyām
प्रसवन्त्योः prasavantyoḥ
प्रसवन्तीषु prasavantīṣu