| Singular | Dual | Plural |
Nominative |
प्रसवित्री
prasavitrī
|
प्रसवित्र्यौ
prasavitryau
|
प्रसवित्र्यः
prasavitryaḥ
|
Vocative |
प्रसवित्रि
prasavitri
|
प्रसवित्र्यौ
prasavitryau
|
प्रसवित्र्यः
prasavitryaḥ
|
Accusative |
प्रसवित्रीम्
prasavitrīm
|
प्रसवित्र्यौ
prasavitryau
|
प्रसवित्रीः
prasavitrīḥ
|
Instrumental |
प्रसवित्र्या
prasavitryā
|
प्रसवित्रीभ्याम्
prasavitrībhyām
|
प्रसवित्रीभिः
prasavitrībhiḥ
|
Dative |
प्रसवित्र्यै
prasavitryai
|
प्रसवित्रीभ्याम्
prasavitrībhyām
|
प्रसवित्रीभ्यः
prasavitrībhyaḥ
|
Ablative |
प्रसवित्र्याः
prasavitryāḥ
|
प्रसवित्रीभ्याम्
prasavitrībhyām
|
प्रसवित्रीभ्यः
prasavitrībhyaḥ
|
Genitive |
प्रसवित्र्याः
prasavitryāḥ
|
प्रसवित्र्योः
prasavitryoḥ
|
प्रसवित्रीणाम्
prasavitrīṇām
|
Locative |
प्रसवित्र्याम्
prasavitryām
|
प्रसवित्र्योः
prasavitryoḥ
|
प्रसवित्रीषु
prasavitrīṣu
|