Singular | Dual | Plural | |
Nominative |
प्रसु
prasu |
प्रसुनी
prasunī |
प्रसूनि
prasūni |
Vocative |
प्रसो
praso प्रसु prasu |
प्रसुनी
prasunī |
प्रसूनि
prasūni |
Accusative |
प्रसु
prasu |
प्रसुनी
prasunī |
प्रसूनि
prasūni |
Instrumental |
प्रसुना
prasunā |
प्रसुभ्याम्
prasubhyām |
प्रसुभिः
prasubhiḥ |
Dative |
प्रसुने
prasune |
प्रसुभ्याम्
prasubhyām |
प्रसुभ्यः
prasubhyaḥ |
Ablative |
प्रसुनः
prasunaḥ |
प्रसुभ्याम्
prasubhyām |
प्रसुभ्यः
prasubhyaḥ |
Genitive |
प्रसुनः
prasunaḥ |
प्रसुनोः
prasunoḥ |
प्रसूनाम्
prasūnām |
Locative |
प्रसुनि
prasuni |
प्रसुनोः
prasunoḥ |
प्रसुषु
prasuṣu |