Singular | Dual | Plural | |
Nominativo |
प्रसु
prasu |
प्रसुनी
prasunī |
प्रसूनि
prasūni |
Vocativo |
प्रसो
praso प्रसु prasu |
प्रसुनी
prasunī |
प्रसूनि
prasūni |
Acusativo |
प्रसु
prasu |
प्रसुनी
prasunī |
प्रसूनि
prasūni |
Instrumental |
प्रसुना
prasunā |
प्रसुभ्याम्
prasubhyām |
प्रसुभिः
prasubhiḥ |
Dativo |
प्रसुने
prasune |
प्रसुभ्याम्
prasubhyām |
प्रसुभ्यः
prasubhyaḥ |
Ablativo |
प्रसुनः
prasunaḥ |
प्रसुभ्याम्
prasubhyām |
प्रसुभ्यः
prasubhyaḥ |
Genitivo |
प्रसुनः
prasunaḥ |
प्रसुनोः
prasunoḥ |
प्रसूनाम्
prasūnām |
Locativo |
प्रसुनि
prasuni |
प्रसुनोः
prasunoḥ |
प्रसुषु
prasuṣu |