| Singular | Dual | Plural |
Nominative |
प्रसूमान्
prasūmān
|
प्रसूमन्तौ
prasūmantau
|
प्रसूमन्तः
prasūmantaḥ
|
Vocative |
प्रसूमन्
prasūman
|
प्रसूमन्तौ
prasūmantau
|
प्रसूमन्तः
prasūmantaḥ
|
Accusative |
प्रसूमन्तम्
prasūmantam
|
प्रसूमन्तौ
prasūmantau
|
प्रसूमतः
prasūmataḥ
|
Instrumental |
प्रसूमता
prasūmatā
|
प्रसूमद्भ्याम्
prasūmadbhyām
|
प्रसूमद्भिः
prasūmadbhiḥ
|
Dative |
प्रसूमते
prasūmate
|
प्रसूमद्भ्याम्
prasūmadbhyām
|
प्रसूमद्भ्यः
prasūmadbhyaḥ
|
Ablative |
प्रसूमतः
prasūmataḥ
|
प्रसूमद्भ्याम्
prasūmadbhyām
|
प्रसूमद्भ्यः
prasūmadbhyaḥ
|
Genitive |
प्रसूमतः
prasūmataḥ
|
प्रसूमतोः
prasūmatoḥ
|
प्रसूमताम्
prasūmatām
|
Locative |
प्रसूमति
prasūmati
|
प्रसूमतोः
prasūmatoḥ
|
प्रसूमत्सु
prasūmatsu
|