| Singular | Dual | Plural |
Nominativo |
प्रसूमान्
prasūmān
|
प्रसूमन्तौ
prasūmantau
|
प्रसूमन्तः
prasūmantaḥ
|
Vocativo |
प्रसूमन्
prasūman
|
प्रसूमन्तौ
prasūmantau
|
प्रसूमन्तः
prasūmantaḥ
|
Acusativo |
प्रसूमन्तम्
prasūmantam
|
प्रसूमन्तौ
prasūmantau
|
प्रसूमतः
prasūmataḥ
|
Instrumental |
प्रसूमता
prasūmatā
|
प्रसूमद्भ्याम्
prasūmadbhyām
|
प्रसूमद्भिः
prasūmadbhiḥ
|
Dativo |
प्रसूमते
prasūmate
|
प्रसूमद्भ्याम्
prasūmadbhyām
|
प्रसूमद्भ्यः
prasūmadbhyaḥ
|
Ablativo |
प्रसूमतः
prasūmataḥ
|
प्रसूमद्भ्याम्
prasūmadbhyām
|
प्रसूमद्भ्यः
prasūmadbhyaḥ
|
Genitivo |
प्रसूमतः
prasūmataḥ
|
प्रसूमतोः
prasūmatoḥ
|
प्रसूमताम्
prasūmatām
|
Locativo |
प्रसूमति
prasūmati
|
प्रसूमतोः
prasūmatoḥ
|
प्रसूमत्सु
prasūmatsu
|