Singular | Dual | Plural | |
Nominative |
प्रसूमत्
prasūmat |
प्रसूमती
prasūmatī |
प्रसूमन्ति
prasūmanti |
Vocative |
प्रसूमत्
prasūmat |
प्रसूमती
prasūmatī |
प्रसूमन्ति
prasūmanti |
Accusative |
प्रसूमत्
prasūmat |
प्रसूमती
prasūmatī |
प्रसूमन्ति
prasūmanti |
Instrumental |
प्रसूमता
prasūmatā |
प्रसूमद्भ्याम्
prasūmadbhyām |
प्रसूमद्भिः
prasūmadbhiḥ |
Dative |
प्रसूमते
prasūmate |
प्रसूमद्भ्याम्
prasūmadbhyām |
प्रसूमद्भ्यः
prasūmadbhyaḥ |
Ablative |
प्रसूमतः
prasūmataḥ |
प्रसूमद्भ्याम्
prasūmadbhyām |
प्रसूमद्भ्यः
prasūmadbhyaḥ |
Genitive |
प्रसूमतः
prasūmataḥ |
प्रसूमतोः
prasūmatoḥ |
प्रसूमताम्
prasūmatām |
Locative |
प्रसूमति
prasūmati |
प्रसूमतोः
prasūmatoḥ |
प्रसूमत्सु
prasūmatsu |