Sanskrit tools

Sanskrit declension


Declension of प्रसूमत् prasūmat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रसूमत् prasūmat
प्रसूमती prasūmatī
प्रसूमन्ति prasūmanti
Vocative प्रसूमत् prasūmat
प्रसूमती prasūmatī
प्रसूमन्ति prasūmanti
Accusative प्रसूमत् prasūmat
प्रसूमती prasūmatī
प्रसूमन्ति prasūmanti
Instrumental प्रसूमता prasūmatā
प्रसूमद्भ्याम् prasūmadbhyām
प्रसूमद्भिः prasūmadbhiḥ
Dative प्रसूमते prasūmate
प्रसूमद्भ्याम् prasūmadbhyām
प्रसूमद्भ्यः prasūmadbhyaḥ
Ablative प्रसूमतः prasūmataḥ
प्रसूमद्भ्याम् prasūmadbhyām
प्रसूमद्भ्यः prasūmadbhyaḥ
Genitive प्रसूमतः prasūmataḥ
प्रसूमतोः prasūmatoḥ
प्रसूमताम् prasūmatām
Locative प्रसूमति prasūmati
प्रसूमतोः prasūmatoḥ
प्रसूमत्सु prasūmatsu