Singular | Dual | Plural | |
Nominativo |
प्रसूमत्
prasūmat |
प्रसूमती
prasūmatī |
प्रसूमन्ति
prasūmanti |
Vocativo |
प्रसूमत्
prasūmat |
प्रसूमती
prasūmatī |
प्रसूमन्ति
prasūmanti |
Acusativo |
प्रसूमत्
prasūmat |
प्रसूमती
prasūmatī |
प्रसूमन्ति
prasūmanti |
Instrumental |
प्रसूमता
prasūmatā |
प्रसूमद्भ्याम्
prasūmadbhyām |
प्रसूमद्भिः
prasūmadbhiḥ |
Dativo |
प्रसूमते
prasūmate |
प्रसूमद्भ्याम्
prasūmadbhyām |
प्रसूमद्भ्यः
prasūmadbhyaḥ |
Ablativo |
प्रसूमतः
prasūmataḥ |
प्रसूमद्भ्याम्
prasūmadbhyām |
प्रसूमद्भ्यः
prasūmadbhyaḥ |
Genitivo |
प्रसूमतः
prasūmataḥ |
प्रसूमतोः
prasūmatoḥ |
प्रसूमताम्
prasūmatām |
Locativo |
प्रसूमति
prasūmati |
प्रसूमतोः
prasūmatoḥ |
प्रसूमत्सु
prasūmatsu |