Sanskrit tools

Sanskrit declension


Declension of प्रसूमया prasūmayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूमया prasūmayā
प्रसूमये prasūmaye
प्रसूमयाः prasūmayāḥ
Vocative प्रसूमये prasūmaye
प्रसूमये prasūmaye
प्रसूमयाः prasūmayāḥ
Accusative प्रसूमयाम् prasūmayām
प्रसूमये prasūmaye
प्रसूमयाः prasūmayāḥ
Instrumental प्रसूमयया prasūmayayā
प्रसूमयाभ्याम् prasūmayābhyām
प्रसूमयाभिः prasūmayābhiḥ
Dative प्रसूमयायै prasūmayāyai
प्रसूमयाभ्याम् prasūmayābhyām
प्रसूमयाभ्यः prasūmayābhyaḥ
Ablative प्रसूमयायाः prasūmayāyāḥ
प्रसूमयाभ्याम् prasūmayābhyām
प्रसूमयाभ्यः prasūmayābhyaḥ
Genitive प्रसूमयायाः prasūmayāyāḥ
प्रसूमययोः prasūmayayoḥ
प्रसूमयानाम् prasūmayānām
Locative प्रसूमयायाम् prasūmayāyām
प्रसूमययोः prasūmayayoḥ
प्रसूमयासु prasūmayāsu