| Singular | Dual | Plural |
Nominativo |
प्रसूमया
prasūmayā
|
प्रसूमये
prasūmaye
|
प्रसूमयाः
prasūmayāḥ
|
Vocativo |
प्रसूमये
prasūmaye
|
प्रसूमये
prasūmaye
|
प्रसूमयाः
prasūmayāḥ
|
Acusativo |
प्रसूमयाम्
prasūmayām
|
प्रसूमये
prasūmaye
|
प्रसूमयाः
prasūmayāḥ
|
Instrumental |
प्रसूमयया
prasūmayayā
|
प्रसूमयाभ्याम्
prasūmayābhyām
|
प्रसूमयाभिः
prasūmayābhiḥ
|
Dativo |
प्रसूमयायै
prasūmayāyai
|
प्रसूमयाभ्याम्
prasūmayābhyām
|
प्रसूमयाभ्यः
prasūmayābhyaḥ
|
Ablativo |
प्रसूमयायाः
prasūmayāyāḥ
|
प्रसूमयाभ्याम्
prasūmayābhyām
|
प्रसूमयाभ्यः
prasūmayābhyaḥ
|
Genitivo |
प्रसूमयायाः
prasūmayāyāḥ
|
प्रसूमययोः
prasūmayayoḥ
|
प्रसूमयानाम्
prasūmayānām
|
Locativo |
प्रसूमयायाम्
prasūmayāyām
|
प्रसूमययोः
prasūmayayoḥ
|
प्रसूमयासु
prasūmayāsu
|