| Singular | Dual | Plural |
Nominative |
प्रसूवरा
prasūvarā
|
प्रसूवरे
prasūvare
|
प्रसूवराः
prasūvarāḥ
|
Vocative |
प्रसूवरे
prasūvare
|
प्रसूवरे
prasūvare
|
प्रसूवराः
prasūvarāḥ
|
Accusative |
प्रसूवराम्
prasūvarām
|
प्रसूवरे
prasūvare
|
प्रसूवराः
prasūvarāḥ
|
Instrumental |
प्रसूवरया
prasūvarayā
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवराभिः
prasūvarābhiḥ
|
Dative |
प्रसूवरायै
prasūvarāyai
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवराभ्यः
prasūvarābhyaḥ
|
Ablative |
प्रसूवरायाः
prasūvarāyāḥ
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवराभ्यः
prasūvarābhyaḥ
|
Genitive |
प्रसूवरायाः
prasūvarāyāḥ
|
प्रसूवरयोः
prasūvarayoḥ
|
प्रसूवराणाम्
prasūvarāṇām
|
Locative |
प्रसूवरायाम्
prasūvarāyām
|
प्रसूवरयोः
prasūvarayoḥ
|
प्रसूवरासु
prasūvarāsu
|