| Singular | Dual | Plural |
Nominativo |
प्रसूवरा
prasūvarā
|
प्रसूवरे
prasūvare
|
प्रसूवराः
prasūvarāḥ
|
Vocativo |
प्रसूवरे
prasūvare
|
प्रसूवरे
prasūvare
|
प्रसूवराः
prasūvarāḥ
|
Acusativo |
प्रसूवराम्
prasūvarām
|
प्रसूवरे
prasūvare
|
प्रसूवराः
prasūvarāḥ
|
Instrumental |
प्रसूवरया
prasūvarayā
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवराभिः
prasūvarābhiḥ
|
Dativo |
प्रसूवरायै
prasūvarāyai
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवराभ्यः
prasūvarābhyaḥ
|
Ablativo |
प्रसूवरायाः
prasūvarāyāḥ
|
प्रसूवराभ्याम्
prasūvarābhyām
|
प्रसूवराभ्यः
prasūvarābhyaḥ
|
Genitivo |
प्रसूवरायाः
prasūvarāyāḥ
|
प्रसूवरयोः
prasūvarayoḥ
|
प्रसूवराणाम्
prasūvarāṇām
|
Locativo |
प्रसूवरायाम्
prasūvarāyām
|
प्रसूवरयोः
prasūvarayoḥ
|
प्रसूवरासु
prasūvarāsu
|