Sanskrit tools

Sanskrit declension


Declension of प्रसूका prasūkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूका prasūkā
प्रसूके prasūke
प्रसूकाः prasūkāḥ
Vocative प्रसूके prasūke
प्रसूके prasūke
प्रसूकाः prasūkāḥ
Accusative प्रसूकाम् prasūkām
प्रसूके prasūke
प्रसूकाः prasūkāḥ
Instrumental प्रसूकया prasūkayā
प्रसूकाभ्याम् prasūkābhyām
प्रसूकाभिः prasūkābhiḥ
Dative प्रसूकायै prasūkāyai
प्रसूकाभ्याम् prasūkābhyām
प्रसूकाभ्यः prasūkābhyaḥ
Ablative प्रसूकायाः prasūkāyāḥ
प्रसूकाभ्याम् prasūkābhyām
प्रसूकाभ्यः prasūkābhyaḥ
Genitive प्रसूकायाः prasūkāyāḥ
प्रसूकयोः prasūkayoḥ
प्रसूकानाम् prasūkānām
Locative प्रसूकायाम् prasūkāyām
प्रसूकयोः prasūkayoḥ
प्रसूकासु prasūkāsu