Singular | Dual | Plural | |
Nominativo |
प्रसूका
prasūkā |
प्रसूके
prasūke |
प्रसूकाः
prasūkāḥ |
Vocativo |
प्रसूके
prasūke |
प्रसूके
prasūke |
प्रसूकाः
prasūkāḥ |
Acusativo |
प्रसूकाम्
prasūkām |
प्रसूके
prasūke |
प्रसूकाः
prasūkāḥ |
Instrumental |
प्रसूकया
prasūkayā |
प्रसूकाभ्याम्
prasūkābhyām |
प्रसूकाभिः
prasūkābhiḥ |
Dativo |
प्रसूकायै
prasūkāyai |
प्रसूकाभ्याम्
prasūkābhyām |
प्रसूकाभ्यः
prasūkābhyaḥ |
Ablativo |
प्रसूकायाः
prasūkāyāḥ |
प्रसूकाभ्याम्
prasūkābhyām |
प्रसूकाभ्यः
prasūkābhyaḥ |
Genitivo |
प्रसूकायाः
prasūkāyāḥ |
प्रसूकयोः
prasūkayoḥ |
प्रसूकानाम्
prasūkānām |
Locativo |
प्रसूकायाम्
prasūkāyām |
प्रसूकयोः
prasūkayoḥ |
प्रसूकासु
prasūkāsu |