Sanskrit tools

Sanskrit declension


Declension of प्रसूत prasūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूतम् prasūtam
प्रसूते prasūte
प्रसूतानि prasūtāni
Vocative प्रसूत prasūta
प्रसूते prasūte
प्रसूतानि prasūtāni
Accusative प्रसूतम् prasūtam
प्रसूते prasūte
प्रसूतानि prasūtāni
Instrumental प्रसूतेन prasūtena
प्रसूताभ्याम् prasūtābhyām
प्रसूतैः prasūtaiḥ
Dative प्रसूताय prasūtāya
प्रसूताभ्याम् prasūtābhyām
प्रसूतेभ्यः prasūtebhyaḥ
Ablative प्रसूतात् prasūtāt
प्रसूताभ्याम् prasūtābhyām
प्रसूतेभ्यः prasūtebhyaḥ
Genitive प्रसूतस्य prasūtasya
प्रसूतयोः prasūtayoḥ
प्रसूतानाम् prasūtānām
Locative प्रसूते prasūte
प्रसूतयोः prasūtayoḥ
प्रसूतेषु prasūteṣu