Singular | Dual | Plural | |
Nominativo |
प्रसूतम्
prasūtam |
प्रसूते
prasūte |
प्रसूतानि
prasūtāni |
Vocativo |
प्रसूत
prasūta |
प्रसूते
prasūte |
प्रसूतानि
prasūtāni |
Acusativo |
प्रसूतम्
prasūtam |
प्रसूते
prasūte |
प्रसूतानि
prasūtāni |
Instrumental |
प्रसूतेन
prasūtena |
प्रसूताभ्याम्
prasūtābhyām |
प्रसूतैः
prasūtaiḥ |
Dativo |
प्रसूताय
prasūtāya |
प्रसूताभ्याम्
prasūtābhyām |
प्रसूतेभ्यः
prasūtebhyaḥ |
Ablativo |
प्रसूतात्
prasūtāt |
प्रसूताभ्याम्
prasūtābhyām |
प्रसूतेभ्यः
prasūtebhyaḥ |
Genitivo |
प्रसूतस्य
prasūtasya |
प्रसूतयोः
prasūtayoḥ |
प्रसूतानाम्
prasūtānām |
Locativo |
प्रसूते
prasūte |
प्रसूतयोः
prasūtayoḥ |
प्रसूतेषु
prasūteṣu |