Sanskrit tools

Sanskrit declension


Declension of प्रसूना prasūnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूना prasūnā
प्रसूने prasūne
प्रसूनाः prasūnāḥ
Vocative प्रसूने prasūne
प्रसूने prasūne
प्रसूनाः prasūnāḥ
Accusative प्रसूनाम् prasūnām
प्रसूने prasūne
प्रसूनाः prasūnāḥ
Instrumental प्रसूनया prasūnayā
प्रसूनाभ्याम् prasūnābhyām
प्रसूनाभिः prasūnābhiḥ
Dative प्रसूनायै prasūnāyai
प्रसूनाभ्याम् prasūnābhyām
प्रसूनाभ्यः prasūnābhyaḥ
Ablative प्रसूनायाः prasūnāyāḥ
प्रसूनाभ्याम् prasūnābhyām
प्रसूनाभ्यः prasūnābhyaḥ
Genitive प्रसूनायाः prasūnāyāḥ
प्रसूनयोः prasūnayoḥ
प्रसूनानाम् prasūnānām
Locative प्रसूनायाम् prasūnāyām
प्रसूनयोः prasūnayoḥ
प्रसूनासु prasūnāsu