Singular | Dual | Plural | |
Nominativo |
प्रसूना
prasūnā |
प्रसूने
prasūne |
प्रसूनाः
prasūnāḥ |
Vocativo |
प्रसूने
prasūne |
प्रसूने
prasūne |
प्रसूनाः
prasūnāḥ |
Acusativo |
प्रसूनाम्
prasūnām |
प्रसूने
prasūne |
प्रसूनाः
prasūnāḥ |
Instrumental |
प्रसूनया
prasūnayā |
प्रसूनाभ्याम्
prasūnābhyām |
प्रसूनाभिः
prasūnābhiḥ |
Dativo |
प्रसूनायै
prasūnāyai |
प्रसूनाभ्याम्
prasūnābhyām |
प्रसूनाभ्यः
prasūnābhyaḥ |
Ablativo |
प्रसूनायाः
prasūnāyāḥ |
प्रसूनाभ्याम्
prasūnābhyām |
प्रसूनाभ्यः
prasūnābhyaḥ |
Genitivo |
प्रसूनायाः
prasūnāyāḥ |
प्रसूनयोः
prasūnayoḥ |
प्रसूनानाम्
prasūnānām |
Locativo |
प्रसूनायाम्
prasūnāyām |
प्रसूनयोः
prasūnayoḥ |
प्रसूनासु
prasūnāsu |