Sanskrit tools

Sanskrit declension


Declension of प्रसूनमाला prasūnamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनमाला prasūnamālā
प्रसूनमाले prasūnamāle
प्रसूनमालाः prasūnamālāḥ
Vocative प्रसूनमाले prasūnamāle
प्रसूनमाले prasūnamāle
प्रसूनमालाः prasūnamālāḥ
Accusative प्रसूनमालाम् prasūnamālām
प्रसूनमाले prasūnamāle
प्रसूनमालाः prasūnamālāḥ
Instrumental प्रसूनमालया prasūnamālayā
प्रसूनमालाभ्याम् prasūnamālābhyām
प्रसूनमालाभिः prasūnamālābhiḥ
Dative प्रसूनमालायै prasūnamālāyai
प्रसूनमालाभ्याम् prasūnamālābhyām
प्रसूनमालाभ्यः prasūnamālābhyaḥ
Ablative प्रसूनमालायाः prasūnamālāyāḥ
प्रसूनमालाभ्याम् prasūnamālābhyām
प्रसूनमालाभ्यः prasūnamālābhyaḥ
Genitive प्रसूनमालायाः prasūnamālāyāḥ
प्रसूनमालयोः prasūnamālayoḥ
प्रसूनमालानाम् prasūnamālānām
Locative प्रसूनमालायाम् prasūnamālāyām
प्रसूनमालयोः prasūnamālayoḥ
प्रसूनमालासु prasūnamālāsu