| Singular | Dual | Plural |
Nominativo |
प्रसूनमाला
prasūnamālā
|
प्रसूनमाले
prasūnamāle
|
प्रसूनमालाः
prasūnamālāḥ
|
Vocativo |
प्रसूनमाले
prasūnamāle
|
प्रसूनमाले
prasūnamāle
|
प्रसूनमालाः
prasūnamālāḥ
|
Acusativo |
प्रसूनमालाम्
prasūnamālām
|
प्रसूनमाले
prasūnamāle
|
प्रसूनमालाः
prasūnamālāḥ
|
Instrumental |
प्रसूनमालया
prasūnamālayā
|
प्रसूनमालाभ्याम्
prasūnamālābhyām
|
प्रसूनमालाभिः
prasūnamālābhiḥ
|
Dativo |
प्रसूनमालायै
prasūnamālāyai
|
प्रसूनमालाभ्याम्
prasūnamālābhyām
|
प्रसूनमालाभ्यः
prasūnamālābhyaḥ
|
Ablativo |
प्रसूनमालायाः
prasūnamālāyāḥ
|
प्रसूनमालाभ्याम्
prasūnamālābhyām
|
प्रसूनमालाभ्यः
prasūnamālābhyaḥ
|
Genitivo |
प्रसूनमालायाः
prasūnamālāyāḥ
|
प्रसूनमालयोः
prasūnamālayoḥ
|
प्रसूनमालानाम्
prasūnamālānām
|
Locativo |
प्रसूनमालायाम्
prasūnamālāyām
|
प्रसूनमालयोः
prasūnamālayoḥ
|
प्रसूनमालासु
prasūnamālāsu
|